Trayodaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

त्रयोदशोऽधिकारः

trayodaśo'dhikāraḥ

pratipattivibhāge ṣaṭ ślokāḥ|
dvedhā nairātmyamājñāya dhīmān pudgaladharmayoḥ|
dvayamithyātvasamyaktvaṃ vivarjyeta trayeṇa hi||1||

yathārthamājñāya dharmamājñāya dharmānudharmapratipanno bhavati sāmīcīpratipanno 'nudharmacārī tatsaṃdarśayati| tatra dvidhā pudgaladharma nairātmyajñānaṃ grāhyagrāhakābhāvataḥ| dvayamithyātvasamyakttvaṃ vivarjyaṃ trayaṃ| abhāve ca śūnyatāsamādhiḥ parikalpitasya svabhāvasya| bhāve cāpraṇīhitānimittau paratantraniṣpannayoḥ svabhāvayoḥ| etatsamādhitrayaṃ laukikaṃ na mithyātvaṃ lokottarajñānāvāhanāt| na samyaktvamalokottaratvāt|

arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatāṃ|
śrutatuṣṭiprahāṇāya dharmajñastena kathyate||2||

evamarthajñaḥ sarvadharmāṇāṃ sūtrādīnāṃ kolopamatāṃ jānāti| śrutamātrasaṃtuṣṭiprahāṇāya tena dharmajño bhavati|

pārthagjanena jñānena pratividhya dvayaṃ tathā|
tajjñānapariniṣpattāvanudharmaṃ prapadyate||3||

etena dvividhena pārthagjanenārthadharmajñānena dvayaṃ nairātmyabhāvaṃ pratividhya yathākramaṃ [nairātmyaṃ tathā pratividhya yathoktaṃ] tasya jñānasya pariniṣpattyarthaṃ pratipadyate| evamanudharmaṃ pratipadyate|

tato jñānaṃ sa labhate lokottaramanuttaraṃ|
ādibhūmau samaṃ sarvairbodhisattvaistadātmabhiḥ||4||

tato jñānaṃ sa labhate lokottaramanuttaramiti| viśiṣṭatarayānābhāvāt| ādibhūmau pramuditāyāṃ bhūmau samaṃ sarvairbodhisattvaistadātmabhiriti tadbhūmikairevaṃ sāmīcīpratipanno bhavati tadbhūmikabodhisattvasamatayā|

kṛtvā darśanajñeyānāṃ[heyānāṃ] kleśānāṃ sarvasaṃkṣayam|
jñeyāvaraṇajñānāyā[hānāya] bhāvanāyāṃ prayujyate||5||

śloko gatārthaḥ|
vyavasthānavikalpena jñānena sahacāriṇā|
anudharmaṃ caratyevaṃ pariśiṣṭāsu bhūmiṣu||6||

śeṣeṇānudharmacāritvaṃ darśayati| vyavasthānāvikalpeneti bhūmivyavasthānajñānenāvikalpena ca| sahacāriṇetyanusaṃbaddhacāriṇā anyonyanairantaryeṇa| etena ślokadvayenānudharmacāritvaṃ darśitaṃ|

pratipattāvapramādakriyāyāṃ catvāraḥ ślokāḥ|
sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ|
suyogo guṇavān deśo yatra dhīmān prapadyate||7||

caturbhiścakrairapramādakriyāṃ darśayati pratirūpadeśavāsādibhiḥ| tatrānena ślokena pratirūpadeśavāsaṃ darśayati| sulābhaścīvarapiṇḍapātādīnāṃ jīvitapariṣkārāṇāmakṛcchreṇa lābhāt| svadhiṣṭhāno durjanairdasyuprabhṛtibhiranadhiṣṭhitatvāt| subhūmirārogyabhūmitvāt| susahāyakaḥ sabhāgaśīladṛṣṭisahāyakatvāt| suyogo divālpākīrṇābhilāpakatvāt rātrau cālpaśabdādikatvāt|

bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ|
akhinno bodhisattvaśca jñeyaḥ satpurūṣo mahān||8||

anena dvitīyena satpurūṣaṃ darśayati| āgamādhigamavākkaraṇanirāmiṣacittākilāsitvaguṇayogāt|

svālambanā musaṃbharā [susaṃstabdhā] subhāvanaiva [supāyācaiva?] deśitā|
suniryāṇaprayogā ca ātmasamyakpradhānatā||9||

anena tṛtīyena yoniśomanaskārasaṃgṛhītamātmanaḥ samyakpraṇīdhānatāṃ darśayati| saddharmālambanatayā susaṃbhṛtasaṃbhāratayā śamathādinimittānāṃ kālena kālaṃ bhāvanātayā alpamātrāsaṃtuṣṭitayā satyuttarakaraṇīye sātatyasatkṛtyaprayogatayā ca|

rateḥ kṣaṇopapatteśca ārogyasyāpi kāraṇaṃ|
samādhervicayasyāpi pūrve hi kṛtapuṇyatā||10||

anena caturthena pūrvakṛtapuṇyatāṃ pañcavidhena hetutvena darśayati| ratihetutvena yataḥ pratirūpadeśavāse 'bhiramate| kṣaṇopapattihetutvena yataḥ satpurūṣāyāśrayaṃ labhate| ārogyasamādhiprajñāhetutvena ca yata ātmanaḥ samyakpraṇidhānaṃ sampadyate|
kleśata eva kleśaniḥsaraṇe ślokāsrayaḥ|
dharmadhātuvinirmukto yasmāddharmo na vidyate|
tasmādrāgādayasteṣāṃ buddhairniḥsaraṇaṃ matāḥ||11||

yaduktaṃ bhagavatā| nāhamanyatra rāgādrāgasya niḥsaraṇaṃ vadāmyevaṃ dveṣānmohāditi| tatrābhisaṃdhiṃ darśayati| yasmāddharmadhātuvinirmukto dharmo nāsti dharmatāvyatirekeṇa dharmābhāvāt| tasmādrāgādidharmatāpi rāgādyākhyāṃ labhate sa ca niḥsaraṇaṃ rāgādīnāmityevaṃ tatrābhisaṃdhirveditavyaḥ|

dharmadhātuvinirmukto yasmāddharmo na vidyate|
tasmātsaṃkleśanirdeśe sa saṃvid[saṃdhira] dhīmatāṃ mataḥ||12||

yaduktaṃ| avidyā ca bodhiścaikamiti| tatrāpi sakleśanirdeśe sa evābhisaṃdhiḥ| avidyā bodhidharmatā syāttadupacārāt|
yatastāneva rāgādīnyoniśaḥ pratipadyate|
tato vimucyate tebhyastenaiṣāṃ niḥsṛtistataḥ||13||

tāneva rāgādīnyoniśaḥ pratipadyamānastebhyo vimucyate tasmātparijñātāsta eva teṣāṃ niḥsaraṇaṃ bhavatītyayamatrābhisaṃdhiḥ|

śrāvakapratyekabuddhamanasikāraparivarjane ślokadvayaṃ|
na khalu jinasutānāṃ bādhakaṃ duḥkhamugraṃ
narakabhavanavāsaiḥ sattvahetoḥ kathaṃcit|
śamabhavaguṇadoṣapreritā hīnayāne
vividhaśubhavikalpā bādhakā dhīmatāṃ tu||14||

na khalu narakavāso dhīmatāṃ sarvakālaṃ
vimalavipulabodherantarāyaṃ karoti|
svahitaparamaśītastvanyayāne vikalpaḥ
paramasukhavihāre 'pyantarāyaṃ karoti||15||

anayoḥ ślokayorekasya dvitīyaḥ sādhakaḥ| ubhau gatārthau|
niḥsvabhāvatāprakṛtipariśuddhitrāsapratiṣedhe catvāraḥ ślokāḥ|

dharmābhāvopalabdhiśca niḥsaṃkleśaviśuddhitā|
māyādisadṛśī jñeyā ākāśasadṛśī tathā||16||

yathaiva citre vidhivadvicitrite natonnataṃ nāsti ca dṛśyate'tha ca|
abhūtakalpe 'pi tathaiva sarvathā dvayaṃ sadā nāsti sa dṛśyate 'tha ca||17||

yathaiva toye luti[ṭi]te prasādite na jāyate sā punaracchatānyataḥ|
malāpakarṣastu sa tatra kevalaḥ svacittaśuddhau vidhireṣa eva hi||18||

mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā tadāgantukadoṣadūṣitaṃ|
na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṃ prakṛtau vidhīyate||19||

dharmābhāvaśca dharmopalabdhiśceti trāsasthānaṃ niḥsaṃkleśatā ca dharmadhātoḥ prakṛtyā viśuddhatā ca paścāditi trāsasthānaṃ bālānāṃ| tadyathākramaṃ māyādisādṛśyenākāśasādṛśyena ca prasādhayaṃstatastrāsaṃ pratiṣedhayati| tathā citre natonnatasādṛśyena luti[ṭi]taprasāditatoyasādṛśyena ca yathākramaṃ| caturthena ślokena toyasādharmyaṃ citte pratipādayati| yathā toyaṃ prakṛtyā prasannamāgantukena tu kāluṣyeṇa luti[ṭi]taṃ bhavatyevaṃ cittaṃ prakṛtyā prabhāsvaraṃ matamāgantukaistu dauṣairdūṣitamiti| na ca dharmatācittādṛte 'nyasya cetasaḥ paratantralakṣaṇasya prakṛtiprabhāsvaratvaṃ vidhīyate| tasmāccittatathataivātra cittaṃ veditavyaṃ|

rāgajāpattipratiṣedhe catvāraḥ ślokāḥ|
bodhisattvasya sattveṣu prema majjagataṃ mahat|
yathaikaputrake tasmātsadā hitakaraṃ matam||20||

sattveṣu hitakāritvannaityāpattiṃ sa rāgajāṃ|
dveṣo virudyate tvasya sarvasattveṣu satpathā[sarvathā]||21||

yathā kapotī svasutātivatsalā svabhāvakāṃstānupaguhya tiṣṭhati|
tathāvidhāyāṃ pratigho virudhyate suteṣu tadvatsakṛpe 'pi dehiṣu||22||

maitrī yataḥ pratighacittamato viruddhaṃ
śāntiryato vyasanacittamato viruddhaṃ|
artho yato nikṛticittamato viruddhaṃ
lhādo yataḥ pratibhayaṃ na[ca] tato viruddhaṃ||23||

yatsattveṣu bodhisattvasya prema so 'tra rāgo 'bhipretastatkṛtāmāpattiṃ teṣāṃ pratiṣedhayati| sattvahitakriyāhetutvāt| kapotīmudāharati tabdahurāgatvāt apatyasnehādhimātratayā sakṛpe bodhisattve dehiṣu sattveṣu pratigho virudhyate| bodhisattvānāṃ sattveṣu maitrī bhavati vyasanaśāntiḥ arthadānaṃ lhādaśca prītyutpādāt| yata ime maitryādayastata eva pratighacittaṃ viruddhaṃ| tatpūrvakāṇi ca vyasanacittādīni|

pratipattibhede pañca ślokāḥ|
yathāturaḥ subhaiṣajye saṃsāre pratipadyate|
āture ca yathā vaidyaḥ sattveṣu pratipadyate||24||

aniṣpanne yathā ceṭe svātmani pratipadyate|
vaṇigyathā punaḥ paṇye kāmeṣu pratipadyate||25||

yathaiva rajako vastre karmaṇe pratipadyate|
pitā yathā sute bāle sattvāheṭhe prapadyate||26||

agnyarthī vādharāraṇyāṃ sātatye pratipadyate|
vaiśvāsiko vāniṣpanne adhicitte prapadyate||27||

māyākāra iva jñeye prajñayā pratipadyate|
pratipattiryathā yasmin bodhisattvasya sā matā||28||

yathā yasminpratipadyate tadabhidyotayati| yatheti subhaiṣajyādiṣvivāturādayaḥ| yatreti saṃsārādiṣu pratisaṃkhyāya saṃsāraniṣevaṇāt| kāruṇyena kleśāturasattvāparityāgāt| svapraṇihitatvacittakaraṇāt| dānādipāramitābhiśca yathākramaṃ bhogavṛddhinayanāt| kāyādikarmapariśodhanāt| sattvāpakārākopāt| kuśalabhāvanānirantarābhiyogāt| samādhyanāsvādanāt| jñeyāviparyāsācca|

pratipattitrimaṇḍalapariśuddhau ślokaḥ|

iti satatamudārayuktavīryo dvayaparipācanaśodhane suyuktaḥ|
paramavimalanirvikalpaguddhyā vrajati sa siddhimanuttamāṃ krameṇa||29||

iti nirvikalpena dharma nairātmyajñānena pratipattuḥ pratipattavyasya pratipatteścāvikalpanā trimaṇḍalapariśuddhirveditavyā| dvayaparipācanaśodhaneṣu [su]yukta iti sattvānāmātmanaśca|

|| mahāyānasūtrālaṃkāre pratipattyadhikārastrayodaśaḥ||